Sacred Texts  Hinduism  Index 
English 
Previous  Next 

XVI. atha ṣoḍaśodhyāyaḥ.
(daivāsurasaṃpadvibhāgayogaḥ)

śrībhagavān uvāca

abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ
dānaṃ damaś ca yajñaś ca svādhyāyas tapa ārjavam
16.1

ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam
dayā bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam
16.2

tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā
bhavanti saṃpadaṃ daivīm abhijātasya bhārata 16.3

dambho darpobhimānaś ca krodhaḥ pāruṣyam eva ca
ajñānaṃ cābhijātasya pārtha saṃpadam āsurīm 16.4

daivī saṃpad vimokṣāya nibandhāyāsurī matā
mā śucaḥ saṃpadaṃ daivīm abhijātosi pāṇḍava 16.5

dvau bhūtasargau lokesmin daiva āsura eva ca
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu 16.6

pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate 16.7

asatyam apratiṣṭhaṃ te jagad āhur anīśvaram
aparasparasaṃbhūtaṃ kim anyat kāmahaitukam 16.8

etāṃ dṛṣṭim avaṣṭabhya naṣṭātmānolpabuddhayaḥ
prabhavanty ugrakarmāṇaḥ kṣayāya jagatohitāḥ 16.9

kāmam āśritya duṣpūraṃ dambhamānamadānvitāḥ
mohād gṛhītvāsadgrāhān pravartanteśucivratāḥ 16.10

cintām aparimeyāṃ ca pralayāntām upāśritāḥ
kāmopabhogaparamā etāvad iti niścitāḥ 16.11

āśāpāśaśatair baddhāḥ kāmakrodhaparāyaṇāḥ
īhante kāmabhogārtham anyāyenārthasaṃcayān 16.12

idam adya mayā labdham imaṃ prāpsye manoratham
idam astīdam api me bhaviṣyati punar dhanam 16.13

asau mayā hataḥ śatrur haniṣye cāparān api
īśvaro.aham ahaṃ bhogī siddhohaṃ balavān sukhī
16.14

āḍhyobhijanavān asmi konyosti sadṛśo mayā
yakṣye dāsyāmi modiṣya ity ajñānavimohitāḥ 16.15

anekacittavibhrāntā mohajālasamāvṛtāḥ
prasaktāḥ kāmabhogeṣu patanti narakeśucau 16.16

ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ
yajante nāmayajñais te dambhenāvidhipūrvakam 16.17

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca
saṃśritāḥ
mām ātmaparadeheṣu pradviṣantobhyasūyakāḥ 16.18

tān ahaṃ dviṣataḥ krurān saṃsāreṣu narādhamān
kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu 16.19

āsurīṃ yonim āpannā mūḍhā janmanijanmani
mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim
16.20

trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ
kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ
tyajet 16.21

etair vimuktaḥ kaunteya tamodvārais tribhir naraḥ
ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim 16.22

yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ
na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim
16.23

tasmāc chāstraṃ pramāṇaṃ te
kāryākāryavyavasthitau
jñātvā śāstravidhānoktaṃ karma kartum ihārhasi
16.24


Next: XVII. atha saptadaśodhyāyaḥ. (śraddhātrayavibhāgayogaḥ)