Sacred Texts  Hinduism  Index 
English 
Previous  Next 

XII. atha dvādaśodhyāyaḥ. (bhaktiyogaḥ)

arjuna uvāca

evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate
ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ
12.1

śrībhagavān uvāca

mayy āveśya mano ye māṃ nityayuktā upāsate
śraddhayā parayopetāḥ te me yuktatamā matāḥ 12.2

ye tv akṣaram anirdeśyaṃ avyaktaṃ paryupāsate
sarvatragam acintyaṃ ca kūṭasthaṃ acalaṃ dhruvam
12.3

saṃniyamyendriyagrāmaṃ sarvatra samabuddhayāḥ
te prāpnuvanti mām eva sarvabhūtahite ratāḥ 12.4

kleśodhikataras teṣāṃ avyaktāsaktacetasām
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate 12.5

ye tu sarvāṇi karmāṇi mayi saṃnyasya matparaḥ
ananyenaiva yogena māṃ dhyāyanta upāsate 12.6

teṣāṃ ahaṃ samuddhartā mṛtyusaṃsārasāgarāt
bhavāmi na cirāt pārtha mayy āveśitacetasām 12.7

mayy eva mana ādhatsva mayi buddhiṃ niveśaya
nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ 12.8

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram
abhyāsayogena tato mām ichāptuṃ dhanaṃjaya 12.9

abhyāsepy asamarthosi matkarmaparamo bhava
madartham api karmāṇi kurvan siddhim avāpsyasi
12.10

athaitad apy aśaktosi kartuṃ madyogam āśritaḥ
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān 12.11

śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate
dhyānāt karmaphalatyāgas tyāgāc chāntir anantaram
12.12

adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca
nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī
12.13

saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ
mayy arpitamanobuddhir yo madbhaktaḥ sa me
priyaḥ 12.14

yasmān nodvijate loko lokān nodvijate ca yaḥ
harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ
12.15

anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ
12.16

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati
śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ
12.17

samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ 12.18

tulyanindāstutir maunī saṃtuṣṭo yena kenacit
aniketaḥ sthiramatir bhaktimān me priyo naraḥ 12.19

ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate
śraddadhānā matparamā bhaktās tetīva me priyāḥ
12.20


Next: XIII. atha trayodaśodhyāyaḥ. (kṣetrakṣetrajñavibhāgayogaḥ)