Sacred Texts  Hinduism  Index 
English 
Previous  Next 

V. atha pañcamodhyāyaḥ. (saṃnyāsayogaḥ)

arjuna uvāca

saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi
yac chreya etayor ekaṃ tan me brūhi suniścitam 5.1

śrībhagavān uvāca

saṃnyāsaḥ karmayogaś ca niḥśreyasakarāv ubhau
tayos tu karmasaṃnyāsāt karmayogo viśiṣyate 5.2

jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati
nirdvandvo hi mahābāho sukhaṃ bandhāt pramucyate
5.3

sāṃkhyayogau pṛthag bālāḥ pravadanti na paṇḍitāḥ
ekam apy āsthitaḥ samyag ubhayor vindate phalam
5.4

yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api
gamyate
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati 5.5

saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ
yogayukto munir brahma nacireṇādhigacchati 5.6

yogayukto viśuddhātmā vijitātmā jitendriyaḥ
sarvabhūtātmabhūtātmā kurvann api na lipyate 5.7

naiva kiṃcit karomīti yukto manyeta tattvavit
paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ
śvasan 5.8

pralapan visṛjan gṛhṇann unmiṣan nimiṣann api
indriyāṇīndriyārtheṣu vartanta iti dhārayan 5.9

brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ
lipyate na sa pāpena padmapatram ivāmbhasā 5.10

kāyena manasā buddhyā kevalair indriyair api
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye
5.11

yuktaḥ karmaphalaṃ tyaktvā śāntim āpnoti
naiṣṭhikīm
ayuktaḥ kāmakāreṇa phale sakto nibadhyate 5.12

sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī
navadvāre pure dehī naiva kurvan na kārayan 5.13

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ
na karmaphalasaṃyogaṃ svabhāvas tu pravartate 5.14

nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ 5.15

jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ
teṣām ādityavaj jñānaṃ prakāśayati tat param 5.16

tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ
gacchanty apunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ 5.17

vidyāvinayasaṃpanne brāhmaṇe gavi hastini
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ 5.18

ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te
sthitāḥ 5.19

na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam
sthirabuddhir asaṃmūḍho brahmavid brahmaṇi
sthitaḥ 5.20

bāhyasparśeṣv asaktātmā vindaty ātmani yat sukham
sa brahmayogayuktātmā sukham akṣayam aśnute 5.21

ye hi saṃsparśajā bhogā duḥkhayonaya eva te
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ 5.22

śaknotīhaiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ
5.23

yontaḥsukhontarārāmas tathāntarjyotir eva yaḥ
sa yogī brahmanirvāṇaṃ brahmabhūtodhigacchati 5.24

labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ 5.25

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām
abhito brahmanirvāṇaṃ vartate viditātmanām 5.26

sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare
bhruvoḥ
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau 5.27

yatendriyamanobuddhirmunir mokṣaparāyaṇaḥ
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ 5.28

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntim ṛcchati
5.29


Next: VI. atha ṣaṣṭhodhyāyaḥ. (ātmasaṃyamayogaḥ)